Declension table of vṛjina

Deva

MasculineSingularDualPlural
Nominativevṛjinaḥ vṛjinau vṛjināḥ
Vocativevṛjina vṛjinau vṛjināḥ
Accusativevṛjinam vṛjinau vṛjinān
Instrumentalvṛjinena vṛjinābhyām vṛjinaiḥ vṛjinebhiḥ
Dativevṛjināya vṛjinābhyām vṛjinebhyaḥ
Ablativevṛjināt vṛjinābhyām vṛjinebhyaḥ
Genitivevṛjinasya vṛjinayoḥ vṛjinānām
Locativevṛjine vṛjinayoḥ vṛjineṣu

Compound vṛjina -

Adverb -vṛjinam -vṛjināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria