Declension table of vṛjana

Deva

NeuterSingularDualPlural
Nominativevṛjanam vṛjane vṛjanāni
Vocativevṛjana vṛjane vṛjanāni
Accusativevṛjanam vṛjane vṛjanāni
Instrumentalvṛjanena vṛjanābhyām vṛjanaiḥ
Dativevṛjanāya vṛjanābhyām vṛjanebhyaḥ
Ablativevṛjanāt vṛjanābhyām vṛjanebhyaḥ
Genitivevṛjanasya vṛjanayoḥ vṛjanānām
Locativevṛjane vṛjanayoḥ vṛjaneṣu

Compound vṛjana -

Adverb -vṛjanam -vṛjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria