Declension table of vṛddhokṣa

Deva

MasculineSingularDualPlural
Nominativevṛddhokṣaḥ vṛddhokṣau vṛddhokṣāḥ
Vocativevṛddhokṣa vṛddhokṣau vṛddhokṣāḥ
Accusativevṛddhokṣam vṛddhokṣau vṛddhokṣān
Instrumentalvṛddhokṣeṇa vṛddhokṣābhyām vṛddhokṣaiḥ vṛddhokṣebhiḥ
Dativevṛddhokṣāya vṛddhokṣābhyām vṛddhokṣebhyaḥ
Ablativevṛddhokṣāt vṛddhokṣābhyām vṛddhokṣebhyaḥ
Genitivevṛddhokṣasya vṛddhokṣayoḥ vṛddhokṣāṇām
Locativevṛddhokṣe vṛddhokṣayoḥ vṛddhokṣeṣu

Compound vṛddhokṣa -

Adverb -vṛddhokṣam -vṛddhokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria