Declension table of vṛddhimat

Deva

NeuterSingularDualPlural
Nominativevṛddhimat vṛddhimantī vṛddhimatī vṛddhimanti
Vocativevṛddhimat vṛddhimantī vṛddhimatī vṛddhimanti
Accusativevṛddhimat vṛddhimantī vṛddhimatī vṛddhimanti
Instrumentalvṛddhimatā vṛddhimadbhyām vṛddhimadbhiḥ
Dativevṛddhimate vṛddhimadbhyām vṛddhimadbhyaḥ
Ablativevṛddhimataḥ vṛddhimadbhyām vṛddhimadbhyaḥ
Genitivevṛddhimataḥ vṛddhimatoḥ vṛddhimatām
Locativevṛddhimati vṛddhimatoḥ vṛddhimatsu

Adverb -vṛddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria