Declension table of vṛddhayavanajātaka

Deva

NeuterSingularDualPlural
Nominativevṛddhayavanajātakam vṛddhayavanajātake vṛddhayavanajātakāni
Vocativevṛddhayavanajātaka vṛddhayavanajātake vṛddhayavanajātakāni
Accusativevṛddhayavanajātakam vṛddhayavanajātake vṛddhayavanajātakāni
Instrumentalvṛddhayavanajātakena vṛddhayavanajātakābhyām vṛddhayavanajātakaiḥ
Dativevṛddhayavanajātakāya vṛddhayavanajātakābhyām vṛddhayavanajātakebhyaḥ
Ablativevṛddhayavanajātakāt vṛddhayavanajātakābhyām vṛddhayavanajātakebhyaḥ
Genitivevṛddhayavanajātakasya vṛddhayavanajātakayoḥ vṛddhayavanajātakānām
Locativevṛddhayavanajātake vṛddhayavanajātakayoḥ vṛddhayavanajātakeṣu

Compound vṛddhayavanajātaka -

Adverb -vṛddhayavanajātakam -vṛddhayavanajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria