Declension table of vṛddhatva

Deva

NeuterSingularDualPlural
Nominativevṛddhatvam vṛddhatve vṛddhatvāni
Vocativevṛddhatva vṛddhatve vṛddhatvāni
Accusativevṛddhatvam vṛddhatve vṛddhatvāni
Instrumentalvṛddhatvena vṛddhatvābhyām vṛddhatvaiḥ
Dativevṛddhatvāya vṛddhatvābhyām vṛddhatvebhyaḥ
Ablativevṛddhatvāt vṛddhatvābhyām vṛddhatvebhyaḥ
Genitivevṛddhatvasya vṛddhatvayoḥ vṛddhatvānām
Locativevṛddhatve vṛddhatvayoḥ vṛddhatveṣu

Compound vṛddhatva -

Adverb -vṛddhatvam -vṛddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria