Declension table of vṛddhapranaptrī

Deva

FeminineSingularDualPlural
Nominativevṛddhapranaptrī vṛddhapranaptryau vṛddhapranaptryaḥ
Vocativevṛddhapranaptri vṛddhapranaptryau vṛddhapranaptryaḥ
Accusativevṛddhapranaptrīm vṛddhapranaptryau vṛddhapranaptrīḥ
Instrumentalvṛddhapranaptryā vṛddhapranaptrībhyām vṛddhapranaptrībhiḥ
Dativevṛddhapranaptryai vṛddhapranaptrībhyām vṛddhapranaptrībhyaḥ
Ablativevṛddhapranaptryāḥ vṛddhapranaptrībhyām vṛddhapranaptrībhyaḥ
Genitivevṛddhapranaptryāḥ vṛddhapranaptryoḥ vṛddhapranaptrīṇām
Locativevṛddhapranaptryām vṛddhapranaptryoḥ vṛddhapranaptrīṣu

Compound vṛddhapranaptri - vṛddhapranaptrī -

Adverb -vṛddhapranaptri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria