Declension table of vṛddhapranaptṛ

Deva

MasculineSingularDualPlural
Nominativevṛddhapranaptā vṛddhapranaptārau vṛddhapranaptāraḥ
Vocativevṛddhapranaptaḥ vṛddhapranaptārau vṛddhapranaptāraḥ
Accusativevṛddhapranaptāram vṛddhapranaptārau vṛddhapranaptṝn
Instrumentalvṛddhapranaptrā vṛddhapranaptṛbhyām vṛddhapranaptṛbhiḥ
Dativevṛddhapranaptre vṛddhapranaptṛbhyām vṛddhapranaptṛbhyaḥ
Ablativevṛddhapranaptuḥ vṛddhapranaptṛbhyām vṛddhapranaptṛbhyaḥ
Genitivevṛddhapranaptuḥ vṛddhapranaptroḥ vṛddhapranaptṝṇām
Locativevṛddhapranaptari vṛddhapranaptroḥ vṛddhapranaptṛṣu

Compound vṛddhapranaptṛ -

Adverb -vṛddhapranaptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria