Declension table of vṛddhakumārīvākyavaranyāya

Deva

MasculineSingularDualPlural
Nominativevṛddhakumārīvākyavaranyāyaḥ vṛddhakumārīvākyavaranyāyau vṛddhakumārīvākyavaranyāyāḥ
Vocativevṛddhakumārīvākyavaranyāya vṛddhakumārīvākyavaranyāyau vṛddhakumārīvākyavaranyāyāḥ
Accusativevṛddhakumārīvākyavaranyāyam vṛddhakumārīvākyavaranyāyau vṛddhakumārīvākyavaranyāyān
Instrumentalvṛddhakumārīvākyavaranyāyena vṛddhakumārīvākyavaranyāyābhyām vṛddhakumārīvākyavaranyāyaiḥ vṛddhakumārīvākyavaranyāyebhiḥ
Dativevṛddhakumārīvākyavaranyāyāya vṛddhakumārīvākyavaranyāyābhyām vṛddhakumārīvākyavaranyāyebhyaḥ
Ablativevṛddhakumārīvākyavaranyāyāt vṛddhakumārīvākyavaranyāyābhyām vṛddhakumārīvākyavaranyāyebhyaḥ
Genitivevṛddhakumārīvākyavaranyāyasya vṛddhakumārīvākyavaranyāyayoḥ vṛddhakumārīvākyavaranyāyānām
Locativevṛddhakumārīvākyavaranyāye vṛddhakumārīvākyavaranyāyayoḥ vṛddhakumārīvākyavaranyāyeṣu

Compound vṛddhakumārīvākyavaranyāya -

Adverb -vṛddhakumārīvākyavaranyāyam -vṛddhakumārīvākyavaranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria