Declension table of vṛddha

Deva

NeuterSingularDualPlural
Nominativevṛddham vṛddhe vṛddhāni
Vocativevṛddha vṛddhe vṛddhāni
Accusativevṛddham vṛddhe vṛddhāni
Instrumentalvṛddhena vṛddhābhyām vṛddhaiḥ
Dativevṛddhāya vṛddhābhyām vṛddhebhyaḥ
Ablativevṛddhāt vṛddhābhyām vṛddhebhyaḥ
Genitivevṛddhasya vṛddhayoḥ vṛddhānām
Locativevṛddhe vṛddhayoḥ vṛddheṣu

Compound vṛddha -

Adverb -vṛddham -vṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria