Declension table of vṛddha

Deva

MasculineSingularDualPlural
Nominativevṛddhaḥ vṛddhau vṛddhāḥ
Vocativevṛddha vṛddhau vṛddhāḥ
Accusativevṛddham vṛddhau vṛddhān
Instrumentalvṛddhena vṛddhābhyām vṛddhaiḥ vṛddhebhiḥ
Dativevṛddhāya vṛddhābhyām vṛddhebhyaḥ
Ablativevṛddhāt vṛddhābhyām vṛddhebhyaḥ
Genitivevṛddhasya vṛddhayoḥ vṛddhānām
Locativevṛddhe vṛddhayoḥ vṛddheṣu

Compound vṛddha -

Adverb -vṛddham -vṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria