Declension table of vṛṣyatā

Deva

FeminineSingularDualPlural
Nominativevṛṣyatā vṛṣyate vṛṣyatāḥ
Vocativevṛṣyate vṛṣyate vṛṣyatāḥ
Accusativevṛṣyatām vṛṣyate vṛṣyatāḥ
Instrumentalvṛṣyatayā vṛṣyatābhyām vṛṣyatābhiḥ
Dativevṛṣyatāyai vṛṣyatābhyām vṛṣyatābhyaḥ
Ablativevṛṣyatāyāḥ vṛṣyatābhyām vṛṣyatābhyaḥ
Genitivevṛṣyatāyāḥ vṛṣyatayoḥ vṛṣyatānām
Locativevṛṣyatāyām vṛṣyatayoḥ vṛṣyatāsu

Adverb -vṛṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria