Declension table of vṛṣya

Deva

NeuterSingularDualPlural
Nominativevṛṣyam vṛṣye vṛṣyāṇi
Vocativevṛṣya vṛṣye vṛṣyāṇi
Accusativevṛṣyam vṛṣye vṛṣyāṇi
Instrumentalvṛṣyeṇa vṛṣyābhyām vṛṣyaiḥ
Dativevṛṣyāya vṛṣyābhyām vṛṣyebhyaḥ
Ablativevṛṣyāt vṛṣyābhyām vṛṣyebhyaḥ
Genitivevṛṣyasya vṛṣyayoḥ vṛṣyāṇām
Locativevṛṣye vṛṣyayoḥ vṛṣyeṣu

Compound vṛṣya -

Adverb -vṛṣyam -vṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria