Declension table of vṛṣya

Deva

MasculineSingularDualPlural
Nominativevṛṣyaḥ vṛṣyau vṛṣyāḥ
Vocativevṛṣya vṛṣyau vṛṣyāḥ
Accusativevṛṣyam vṛṣyau vṛṣyān
Instrumentalvṛṣyeṇa vṛṣyābhyām vṛṣyaiḥ vṛṣyebhiḥ
Dativevṛṣyāya vṛṣyābhyām vṛṣyebhyaḥ
Ablativevṛṣyāt vṛṣyābhyām vṛṣyebhyaḥ
Genitivevṛṣyasya vṛṣyayoḥ vṛṣyāṇām
Locativevṛṣye vṛṣyayoḥ vṛṣyeṣu

Compound vṛṣya -

Adverb -vṛṣyam -vṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria