Declension table of vṛṣavāhana

Deva

MasculineSingularDualPlural
Nominativevṛṣavāhanaḥ vṛṣavāhanau vṛṣavāhanāḥ
Vocativevṛṣavāhana vṛṣavāhanau vṛṣavāhanāḥ
Accusativevṛṣavāhanam vṛṣavāhanau vṛṣavāhanān
Instrumentalvṛṣavāhanena vṛṣavāhanābhyām vṛṣavāhanaiḥ vṛṣavāhanebhiḥ
Dativevṛṣavāhanāya vṛṣavāhanābhyām vṛṣavāhanebhyaḥ
Ablativevṛṣavāhanāt vṛṣavāhanābhyām vṛṣavāhanebhyaḥ
Genitivevṛṣavāhanasya vṛṣavāhanayoḥ vṛṣavāhanānām
Locativevṛṣavāhane vṛṣavāhanayoḥ vṛṣavāhaneṣu

Compound vṛṣavāhana -

Adverb -vṛṣavāhanam -vṛṣavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria