Declension table of vṛṣatā

Deva

FeminineSingularDualPlural
Nominativevṛṣatā vṛṣate vṛṣatāḥ
Vocativevṛṣate vṛṣate vṛṣatāḥ
Accusativevṛṣatām vṛṣate vṛṣatāḥ
Instrumentalvṛṣatayā vṛṣatābhyām vṛṣatābhiḥ
Dativevṛṣatāyai vṛṣatābhyām vṛṣatābhyaḥ
Ablativevṛṣatāyāḥ vṛṣatābhyām vṛṣatābhyaḥ
Genitivevṛṣatāyāḥ vṛṣatayoḥ vṛṣatānām
Locativevṛṣatāyām vṛṣatayoḥ vṛṣatāsu

Adverb -vṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria