Declension table of vṛṣasaṅga

Deva

MasculineSingularDualPlural
Nominativevṛṣasaṅgaḥ vṛṣasaṅgau vṛṣasaṅgāḥ
Vocativevṛṣasaṅga vṛṣasaṅgau vṛṣasaṅgāḥ
Accusativevṛṣasaṅgam vṛṣasaṅgau vṛṣasaṅgān
Instrumentalvṛṣasaṅgena vṛṣasaṅgābhyām vṛṣasaṅgaiḥ vṛṣasaṅgebhiḥ
Dativevṛṣasaṅgāya vṛṣasaṅgābhyām vṛṣasaṅgebhyaḥ
Ablativevṛṣasaṅgāt vṛṣasaṅgābhyām vṛṣasaṅgebhyaḥ
Genitivevṛṣasaṅgasya vṛṣasaṅgayoḥ vṛṣasaṅgānām
Locativevṛṣasaṅge vṛṣasaṅgayoḥ vṛṣasaṅgeṣu

Compound vṛṣasaṅga -

Adverb -vṛṣasaṅgam -vṛṣasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria