Declension table of vṛṣaparvan

Deva

MasculineSingularDualPlural
Nominativevṛṣaparvā vṛṣaparvāṇau vṛṣaparvāṇaḥ
Vocativevṛṣaparvan vṛṣaparvāṇau vṛṣaparvāṇaḥ
Accusativevṛṣaparvāṇam vṛṣaparvāṇau vṛṣaparvaṇaḥ
Instrumentalvṛṣaparvaṇā vṛṣaparvabhyām vṛṣaparvabhiḥ
Dativevṛṣaparvaṇe vṛṣaparvabhyām vṛṣaparvabhyaḥ
Ablativevṛṣaparvaṇaḥ vṛṣaparvabhyām vṛṣaparvabhyaḥ
Genitivevṛṣaparvaṇaḥ vṛṣaparvaṇoḥ vṛṣaparvaṇām
Locativevṛṣaparvaṇi vṛṣaparvaṇoḥ vṛṣaparvasu

Compound vṛṣaparva -

Adverb -vṛṣaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria