Declension table of vṛṣan

Deva

MasculineSingularDualPlural
Nominativevṛṣā vṛṣāṇau vṛṣāṇaḥ
Vocativevṛṣan vṛṣāṇau vṛṣāṇaḥ
Accusativevṛṣāṇam vṛṣāṇau vṛṣṇaḥ
Instrumentalvṛṣṇā vṛṣabhyām vṛṣabhiḥ
Dativevṛṣṇe vṛṣabhyām vṛṣabhyaḥ
Ablativevṛṣṇaḥ vṛṣabhyām vṛṣabhyaḥ
Genitivevṛṣṇaḥ vṛṣṇoḥ vṛṣṇām
Locativevṛṣṇi vṛṣaṇi vṛṣṇoḥ vṛṣasu

Compound vṛṣa -

Adverb -vṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria