Declension table of vṛṣalīsevana

Deva

NeuterSingularDualPlural
Nominativevṛṣalīsevanam vṛṣalīsevane vṛṣalīsevanāni
Vocativevṛṣalīsevana vṛṣalīsevane vṛṣalīsevanāni
Accusativevṛṣalīsevanam vṛṣalīsevane vṛṣalīsevanāni
Instrumentalvṛṣalīsevanena vṛṣalīsevanābhyām vṛṣalīsevanaiḥ
Dativevṛṣalīsevanāya vṛṣalīsevanābhyām vṛṣalīsevanebhyaḥ
Ablativevṛṣalīsevanāt vṛṣalīsevanābhyām vṛṣalīsevanebhyaḥ
Genitivevṛṣalīsevanasya vṛṣalīsevanayoḥ vṛṣalīsevanānām
Locativevṛṣalīsevane vṛṣalīsevanayoḥ vṛṣalīsevaneṣu

Compound vṛṣalīsevana -

Adverb -vṛṣalīsevanam -vṛṣalīsevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria