Declension table of vṛṣalī

Deva

FeminineSingularDualPlural
Nominativevṛṣalī vṛṣalyau vṛṣalyaḥ
Vocativevṛṣali vṛṣalyau vṛṣalyaḥ
Accusativevṛṣalīm vṛṣalyau vṛṣalīḥ
Instrumentalvṛṣalyā vṛṣalībhyām vṛṣalībhiḥ
Dativevṛṣalyai vṛṣalībhyām vṛṣalībhyaḥ
Ablativevṛṣalyāḥ vṛṣalībhyām vṛṣalībhyaḥ
Genitivevṛṣalyāḥ vṛṣalyoḥ vṛṣalīnām
Locativevṛṣalyām vṛṣalyoḥ vṛṣalīṣu

Compound vṛṣali - vṛṣalī -

Adverb -vṛṣali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria