Declension table of ?vṛṣalapācaka

Deva

NeuterSingularDualPlural
Nominativevṛṣalapācakam vṛṣalapācake vṛṣalapācakāni
Vocativevṛṣalapācaka vṛṣalapācake vṛṣalapācakāni
Accusativevṛṣalapācakam vṛṣalapācake vṛṣalapācakāni
Instrumentalvṛṣalapācakena vṛṣalapācakābhyām vṛṣalapācakaiḥ
Dativevṛṣalapācakāya vṛṣalapācakābhyām vṛṣalapācakebhyaḥ
Ablativevṛṣalapācakāt vṛṣalapācakābhyām vṛṣalapācakebhyaḥ
Genitivevṛṣalapācakasya vṛṣalapācakayoḥ vṛṣalapācakānām
Locativevṛṣalapācake vṛṣalapācakayoḥ vṛṣalapācakeṣu

Compound vṛṣalapācaka -

Adverb -vṛṣalapācakam -vṛṣalapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria