सुबन्तावली ?वृषलपाचक

Roma

नपुंसकम्एकद्विबहु
प्रथमावृषलपाचकम् वृषलपाचके वृषलपाचकानि
सम्बोधनम्वृषलपाचक वृषलपाचके वृषलपाचकानि
द्वितीयावृषलपाचकम् वृषलपाचके वृषलपाचकानि
तृतीयावृषलपाचकेन वृषलपाचकाभ्याम् वृषलपाचकैः
चतुर्थीवृषलपाचकाय वृषलपाचकाभ्याम् वृषलपाचकेभ्यः
पञ्चमीवृषलपाचकात् वृषलपाचकाभ्याम् वृषलपाचकेभ्यः
षष्ठीवृषलपाचकस्य वृषलपाचकयोः वृषलपाचकानाम्
सप्तमीवृषलपाचके वृषलपाचकयोः वृषलपाचकेषु

समास वृषलपाचक

अव्यय ॰वृषलपाचकम् ॰वृषलपाचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria