Declension table of vṛṣala

Deva

MasculineSingularDualPlural
Nominativevṛṣalaḥ vṛṣalau vṛṣalāḥ
Vocativevṛṣala vṛṣalau vṛṣalāḥ
Accusativevṛṣalam vṛṣalau vṛṣalān
Instrumentalvṛṣalena vṛṣalābhyām vṛṣalaiḥ vṛṣalebhiḥ
Dativevṛṣalāya vṛṣalābhyām vṛṣalebhyaḥ
Ablativevṛṣalāt vṛṣalābhyām vṛṣalebhyaḥ
Genitivevṛṣalasya vṛṣalayoḥ vṛṣalānām
Locativevṛṣale vṛṣalayoḥ vṛṣaleṣu

Compound vṛṣala -

Adverb -vṛṣalam -vṛṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria