Declension table of vṛṣabhadeva

Deva

MasculineSingularDualPlural
Nominativevṛṣabhadevaḥ vṛṣabhadevau vṛṣabhadevāḥ
Vocativevṛṣabhadeva vṛṣabhadevau vṛṣabhadevāḥ
Accusativevṛṣabhadevam vṛṣabhadevau vṛṣabhadevān
Instrumentalvṛṣabhadevena vṛṣabhadevābhyām vṛṣabhadevaiḥ vṛṣabhadevebhiḥ
Dativevṛṣabhadevāya vṛṣabhadevābhyām vṛṣabhadevebhyaḥ
Ablativevṛṣabhadevāt vṛṣabhadevābhyām vṛṣabhadevebhyaḥ
Genitivevṛṣabhadevasya vṛṣabhadevayoḥ vṛṣabhadevānām
Locativevṛṣabhadeve vṛṣabhadevayoḥ vṛṣabhadeveṣu

Compound vṛṣabhadeva -

Adverb -vṛṣabhadevam -vṛṣabhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria