Declension table of vṛṣabhānu

Deva

MasculineSingularDualPlural
Nominativevṛṣabhānuḥ vṛṣabhānū vṛṣabhānavaḥ
Vocativevṛṣabhāno vṛṣabhānū vṛṣabhānavaḥ
Accusativevṛṣabhānum vṛṣabhānū vṛṣabhānūn
Instrumentalvṛṣabhānunā vṛṣabhānubhyām vṛṣabhānubhiḥ
Dativevṛṣabhānave vṛṣabhānubhyām vṛṣabhānubhyaḥ
Ablativevṛṣabhānoḥ vṛṣabhānubhyām vṛṣabhānubhyaḥ
Genitivevṛṣabhānoḥ vṛṣabhānvoḥ vṛṣabhānūnām
Locativevṛṣabhānau vṛṣabhānvoḥ vṛṣabhānuṣu

Compound vṛṣabhānu -

Adverb -vṛṣabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria