Declension table of vṛṣārūḍha

Deva

MasculineSingularDualPlural
Nominativevṛṣārūḍhaḥ vṛṣārūḍhau vṛṣārūḍhāḥ
Vocativevṛṣārūḍha vṛṣārūḍhau vṛṣārūḍhāḥ
Accusativevṛṣārūḍham vṛṣārūḍhau vṛṣārūḍhān
Instrumentalvṛṣārūḍhena vṛṣārūḍhābhyām vṛṣārūḍhaiḥ vṛṣārūḍhebhiḥ
Dativevṛṣārūḍhāya vṛṣārūḍhābhyām vṛṣārūḍhebhyaḥ
Ablativevṛṣārūḍhāt vṛṣārūḍhābhyām vṛṣārūḍhebhyaḥ
Genitivevṛṣārūḍhasya vṛṣārūḍhayoḥ vṛṣārūḍhānām
Locativevṛṣārūḍhe vṛṣārūḍhayoḥ vṛṣārūḍheṣu

Compound vṛṣārūḍha -

Adverb -vṛṣārūḍham -vṛṣārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria