Declension table of vṛṣākapi

Deva

MasculineSingularDualPlural
Nominativevṛṣākapiḥ vṛṣākapī vṛṣākapayaḥ
Vocativevṛṣākape vṛṣākapī vṛṣākapayaḥ
Accusativevṛṣākapim vṛṣākapī vṛṣākapīn
Instrumentalvṛṣākapiṇā vṛṣākapibhyām vṛṣākapibhiḥ
Dativevṛṣākapaye vṛṣākapibhyām vṛṣākapibhyaḥ
Ablativevṛṣākapeḥ vṛṣākapibhyām vṛṣākapibhyaḥ
Genitivevṛṣākapeḥ vṛṣākapyoḥ vṛṣākapīṇām
Locativevṛṣākapau vṛṣākapyoḥ vṛṣākapiṣu

Compound vṛṣākapi -

Adverb -vṛṣākapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria