Declension table of vṛṣākapāyī

Deva

FeminineSingularDualPlural
Nominativevṛṣākapāyī vṛṣākapāyyau vṛṣākapāyyaḥ
Vocativevṛṣākapāyi vṛṣākapāyyau vṛṣākapāyyaḥ
Accusativevṛṣākapāyīm vṛṣākapāyyau vṛṣākapāyīḥ
Instrumentalvṛṣākapāyyā vṛṣākapāyībhyām vṛṣākapāyībhiḥ
Dativevṛṣākapāyyai vṛṣākapāyībhyām vṛṣākapāyībhyaḥ
Ablativevṛṣākapāyyāḥ vṛṣākapāyībhyām vṛṣākapāyībhyaḥ
Genitivevṛṣākapāyyāḥ vṛṣākapāyyoḥ vṛṣākapāyīṇām
Locativevṛṣākapāyyām vṛṣākapāyyoḥ vṛṣākapāyīṣu

Compound vṛṣākapāyi - vṛṣākapāyī -

Adverb -vṛṣākapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria