Declension table of vṛṣaṇaśva

Deva

MasculineSingularDualPlural
Nominativevṛṣaṇaśvaḥ vṛṣaṇaśvau vṛṣaṇaśvāḥ
Vocativevṛṣaṇaśva vṛṣaṇaśvau vṛṣaṇaśvāḥ
Accusativevṛṣaṇaśvam vṛṣaṇaśvau vṛṣaṇaśvān
Instrumentalvṛṣaṇaśvena vṛṣaṇaśvābhyām vṛṣaṇaśvaiḥ vṛṣaṇaśvebhiḥ
Dativevṛṣaṇaśvāya vṛṣaṇaśvābhyām vṛṣaṇaśvebhyaḥ
Ablativevṛṣaṇaśvāt vṛṣaṇaśvābhyām vṛṣaṇaśvebhyaḥ
Genitivevṛṣaṇaśvasya vṛṣaṇaśvayoḥ vṛṣaṇaśvānām
Locativevṛṣaṇaśve vṛṣaṇaśvayoḥ vṛṣaṇaśveṣu

Compound vṛṣaṇaśva -

Adverb -vṛṣaṇaśvam -vṛṣaṇaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria