Declension table of vṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevṛṣṭiḥ vṛṣṭī vṛṣṭayaḥ
Vocativevṛṣṭe vṛṣṭī vṛṣṭayaḥ
Accusativevṛṣṭim vṛṣṭī vṛṣṭīḥ
Instrumentalvṛṣṭyā vṛṣṭibhyām vṛṣṭibhiḥ
Dativevṛṣṭyai vṛṣṭaye vṛṣṭibhyām vṛṣṭibhyaḥ
Ablativevṛṣṭyāḥ vṛṣṭeḥ vṛṣṭibhyām vṛṣṭibhyaḥ
Genitivevṛṣṭyāḥ vṛṣṭeḥ vṛṣṭyoḥ vṛṣṭīnām
Locativevṛṣṭyām vṛṣṭau vṛṣṭyoḥ vṛṣṭiṣu

Compound vṛṣṭi -

Adverb -vṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria