Declension table of uśij

Deva

MasculineSingularDualPlural
Nominativeuśik uśijau uśijaḥ
Vocativeuśik uśijau uśijaḥ
Accusativeuśijam uśijau uśijaḥ
Instrumentaluśijā uśigbhyām uśigbhiḥ
Dativeuśije uśigbhyām uśigbhyaḥ
Ablativeuśijaḥ uśigbhyām uśigbhyaḥ
Genitiveuśijaḥ uśijoḥ uśijām
Locativeuśiji uśijoḥ uśikṣu

Compound uśik -

Adverb -uśik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria