सुबन्तावली उशत्

Roma

पुमान्एकद्विबहु
प्रथमाउशन् उशन्तौ उशन्तः
सम्बोधनम्उशन् उशन्तौ उशन्तः
द्वितीयाउशन्तम् उशन्तौ उशतः
तृतीयाउशता उशद्भ्याम् उशद्भिः
चतुर्थीउशते उशद्भ्याम् उशद्भ्यः
पञ्चमीउशतः उशद्भ्याम् उशद्भ्यः
षष्ठीउशतः उशतोः उशताम्
सप्तमीउशति उशतोः उशत्सु

समास उशत्

अव्यय ॰उशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria