Declension table of ūti

Deva

FeminineSingularDualPlural
Nominativeūtiḥ ūtī ūtayaḥ
Vocativeūte ūtī ūtayaḥ
Accusativeūtim ūtī ūtīḥ
Instrumentalūtyā ūtibhyām ūtibhiḥ
Dativeūtyai ūtaye ūtibhyām ūtibhyaḥ
Ablativeūtyāḥ ūteḥ ūtibhyām ūtibhyaḥ
Genitiveūtyāḥ ūteḥ ūtyoḥ ūtīnām
Locativeūtyām ūtau ūtyoḥ ūtiṣu

Compound ūti -

Adverb -ūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria