Declension table of ?ūtavatī

Deva

FeminineSingularDualPlural
Nominativeūtavatī ūtavatyau ūtavatyaḥ
Vocativeūtavati ūtavatyau ūtavatyaḥ
Accusativeūtavatīm ūtavatyau ūtavatīḥ
Instrumentalūtavatyā ūtavatībhyām ūtavatībhiḥ
Dativeūtavatyai ūtavatībhyām ūtavatībhyaḥ
Ablativeūtavatyāḥ ūtavatībhyām ūtavatībhyaḥ
Genitiveūtavatyāḥ ūtavatyoḥ ūtavatīnām
Locativeūtavatyām ūtavatyoḥ ūtavatīṣu

Compound ūtavati - ūtavatī -

Adverb -ūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria