सुबन्तावली ?ऊतवती

Roma

स्त्रीएकद्विबहु
प्रथमाऊतवती ऊतवत्यौ ऊतवत्यः
सम्बोधनम्ऊतवति ऊतवत्यौ ऊतवत्यः
द्वितीयाऊतवतीम् ऊतवत्यौ ऊतवतीः
तृतीयाऊतवत्या ऊतवतीभ्याम् ऊतवतीभिः
चतुर्थीऊतवत्यै ऊतवतीभ्याम् ऊतवतीभ्यः
पञ्चमीऊतवत्याः ऊतवतीभ्याम् ऊतवतीभ्यः
षष्ठीऊतवत्याः ऊतवत्योः ऊतवतीनाम्
सप्तमीऊतवत्याम् ऊतवत्योः ऊतवतीषु

समास ऊतवति ऊतवती

अव्यय ॰ऊतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria