सुबन्तावली ऊत१

Roma

पुमान्एकद्विबहु
प्रथमाऊतः ऊतौ ऊताः
सम्बोधनम्ऊत ऊतौ ऊताः
द्वितीयाऊतम् ऊतौ ऊतान्
तृतीयाऊतेन ऊताभ्याम् ऊतैः
चतुर्थीऊताय ऊताभ्याम् ऊतेभ्यः
पञ्चमीऊतात् ऊताभ्याम् ऊतेभ्यः
षष्ठीऊतस्य ऊतयोः ऊतानाम्
सप्तमीऊते ऊतयोः ऊतेषु

समास ऊत

अव्यय ॰ऊतम् ॰ऊतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria