Declension table of ūruparvan

Deva

NeuterSingularDualPlural
Nominativeūruparva ūruparvṇī ūruparvaṇī ūruparvāṇi
Vocativeūruparvan ūruparva ūruparvṇī ūruparvaṇī ūruparvāṇi
Accusativeūruparva ūruparvṇī ūruparvaṇī ūruparvāṇi
Instrumentalūruparvaṇā ūruparvabhyām ūruparvabhiḥ
Dativeūruparvaṇe ūruparvabhyām ūruparvabhyaḥ
Ablativeūruparvaṇaḥ ūruparvabhyām ūruparvabhyaḥ
Genitiveūruparvaṇaḥ ūruparvaṇoḥ ūruparvaṇām
Locativeūruparvaṇi ūruparvaṇoḥ ūruparvasu

Compound ūruparva -

Adverb -ūruparva -ūruparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria