Declension table of ūruparvan

Deva

MasculineSingularDualPlural
Nominativeūruparvā ūruparvāṇau ūruparvāṇaḥ
Vocativeūruparvan ūruparvāṇau ūruparvāṇaḥ
Accusativeūruparvāṇam ūruparvāṇau ūruparvaṇaḥ
Instrumentalūruparvaṇā ūruparvabhyām ūruparvabhiḥ
Dativeūruparvaṇe ūruparvabhyām ūruparvabhyaḥ
Ablativeūruparvaṇaḥ ūruparvabhyām ūruparvabhyaḥ
Genitiveūruparvaṇaḥ ūruparvaṇoḥ ūruparvaṇām
Locativeūruparvaṇi ūruparvaṇoḥ ūruparvasu

Compound ūruparva -

Adverb -ūruparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria