Declension table of ūrudaghna

Deva

NeuterSingularDualPlural
Nominativeūrudaghnam ūrudaghne ūrudaghnāni
Vocativeūrudaghna ūrudaghne ūrudaghnāni
Accusativeūrudaghnam ūrudaghne ūrudaghnāni
Instrumentalūrudaghnena ūrudaghnābhyām ūrudaghnaiḥ
Dativeūrudaghnāya ūrudaghnābhyām ūrudaghnebhyaḥ
Ablativeūrudaghnāt ūrudaghnābhyām ūrudaghnebhyaḥ
Genitiveūrudaghnasya ūrudaghnayoḥ ūrudaghnānām
Locativeūrudaghne ūrudaghnayoḥ ūrudaghneṣu

Compound ūrudaghna -

Adverb -ūrudaghnam -ūrudaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria