Declension table of ūrubhaṅga

Deva

MasculineSingularDualPlural
Nominativeūrubhaṅgaḥ ūrubhaṅgau ūrubhaṅgāḥ
Vocativeūrubhaṅga ūrubhaṅgau ūrubhaṅgāḥ
Accusativeūrubhaṅgam ūrubhaṅgau ūrubhaṅgān
Instrumentalūrubhaṅgeṇa ūrubhaṅgābhyām ūrubhaṅgaiḥ ūrubhaṅgebhiḥ
Dativeūrubhaṅgāya ūrubhaṅgābhyām ūrubhaṅgebhyaḥ
Ablativeūrubhaṅgāt ūrubhaṅgābhyām ūrubhaṅgebhyaḥ
Genitiveūrubhaṅgasya ūrubhaṅgayoḥ ūrubhaṅgāṇām
Locativeūrubhaṅge ūrubhaṅgayoḥ ūrubhaṅgeṣu

Compound ūrubhaṅga -

Adverb -ūrubhaṅgam -ūrubhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria