सुबन्तावली ?ऊर्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्जयिष्यन्ती ऊर्जयिष्यन्त्यौ ऊर्जयिष्यन्त्यः
सम्बोधनम्ऊर्जयिष्यन्ति ऊर्जयिष्यन्त्यौ ऊर्जयिष्यन्त्यः
द्वितीयाऊर्जयिष्यन्तीम् ऊर्जयिष्यन्त्यौ ऊर्जयिष्यन्तीः
तृतीयाऊर्जयिष्यन्त्या ऊर्जयिष्यन्तीभ्याम् ऊर्जयिष्यन्तीभिः
चतुर्थीऊर्जयिष्यन्त्यै ऊर्जयिष्यन्तीभ्याम् ऊर्जयिष्यन्तीभ्यः
पञ्चमीऊर्जयिष्यन्त्याः ऊर्जयिष्यन्तीभ्याम् ऊर्जयिष्यन्तीभ्यः
षष्ठीऊर्जयिष्यन्त्याः ऊर्जयिष्यन्त्योः ऊर्जयिष्यन्तीनाम्
सप्तमीऊर्जयिष्यन्त्याम् ऊर्जयिष्यन्त्योः ऊर्जयिष्यन्तीषु

समास ऊर्जयिष्यन्ति ऊर्जयिष्यन्ती

अव्यय ॰ऊर्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria