Declension table of ?ūrjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūrjayiṣyamāṇaḥ ūrjayiṣyamāṇau ūrjayiṣyamāṇāḥ
Vocativeūrjayiṣyamāṇa ūrjayiṣyamāṇau ūrjayiṣyamāṇāḥ
Accusativeūrjayiṣyamāṇam ūrjayiṣyamāṇau ūrjayiṣyamāṇān
Instrumentalūrjayiṣyamāṇena ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇaiḥ ūrjayiṣyamāṇebhiḥ
Dativeūrjayiṣyamāṇāya ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇebhyaḥ
Ablativeūrjayiṣyamāṇāt ūrjayiṣyamāṇābhyām ūrjayiṣyamāṇebhyaḥ
Genitiveūrjayiṣyamāṇasya ūrjayiṣyamāṇayoḥ ūrjayiṣyamāṇānām
Locativeūrjayiṣyamāṇe ūrjayiṣyamāṇayoḥ ūrjayiṣyamāṇeṣu

Compound ūrjayiṣyamāṇa -

Adverb -ūrjayiṣyamāṇam -ūrjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria