Declension table of ūrdhvatilaka

Deva

NeuterSingularDualPlural
Nominativeūrdhvatilakam ūrdhvatilake ūrdhvatilakāni
Vocativeūrdhvatilaka ūrdhvatilake ūrdhvatilakāni
Accusativeūrdhvatilakam ūrdhvatilake ūrdhvatilakāni
Instrumentalūrdhvatilakena ūrdhvatilakābhyām ūrdhvatilakaiḥ
Dativeūrdhvatilakāya ūrdhvatilakābhyām ūrdhvatilakebhyaḥ
Ablativeūrdhvatilakāt ūrdhvatilakābhyām ūrdhvatilakebhyaḥ
Genitiveūrdhvatilakasya ūrdhvatilakayoḥ ūrdhvatilakānām
Locativeūrdhvatilake ūrdhvatilakayoḥ ūrdhvatilakeṣu

Compound ūrdhvatilaka -

Adverb -ūrdhvatilakam -ūrdhvatilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria