Declension table of ūrdhvatāṇḍavamūrti

Deva

FeminineSingularDualPlural
Nominativeūrdhvatāṇḍavamūrtiḥ ūrdhvatāṇḍavamūrtī ūrdhvatāṇḍavamūrtayaḥ
Vocativeūrdhvatāṇḍavamūrte ūrdhvatāṇḍavamūrtī ūrdhvatāṇḍavamūrtayaḥ
Accusativeūrdhvatāṇḍavamūrtim ūrdhvatāṇḍavamūrtī ūrdhvatāṇḍavamūrtīḥ
Instrumentalūrdhvatāṇḍavamūrtyā ūrdhvatāṇḍavamūrtibhyām ūrdhvatāṇḍavamūrtibhiḥ
Dativeūrdhvatāṇḍavamūrtyai ūrdhvatāṇḍavamūrtaye ūrdhvatāṇḍavamūrtibhyām ūrdhvatāṇḍavamūrtibhyaḥ
Ablativeūrdhvatāṇḍavamūrtyāḥ ūrdhvatāṇḍavamūrteḥ ūrdhvatāṇḍavamūrtibhyām ūrdhvatāṇḍavamūrtibhyaḥ
Genitiveūrdhvatāṇḍavamūrtyāḥ ūrdhvatāṇḍavamūrteḥ ūrdhvatāṇḍavamūrtyoḥ ūrdhvatāṇḍavamūrtīnām
Locativeūrdhvatāṇḍavamūrtyām ūrdhvatāṇḍavamūrtau ūrdhvatāṇḍavamūrtyoḥ ūrdhvatāṇḍavamūrtiṣu

Compound ūrdhvatāṇḍavamūrti -

Adverb -ūrdhvatāṇḍavamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria