Declension table of ?ūrdhvastoma

Deva

MasculineSingularDualPlural
Nominativeūrdhvastomaḥ ūrdhvastomau ūrdhvastomāḥ
Vocativeūrdhvastoma ūrdhvastomau ūrdhvastomāḥ
Accusativeūrdhvastomam ūrdhvastomau ūrdhvastomān
Instrumentalūrdhvastomena ūrdhvastomābhyām ūrdhvastomaiḥ ūrdhvastomebhiḥ
Dativeūrdhvastomāya ūrdhvastomābhyām ūrdhvastomebhyaḥ
Ablativeūrdhvastomāt ūrdhvastomābhyām ūrdhvastomebhyaḥ
Genitiveūrdhvastomasya ūrdhvastomayoḥ ūrdhvastomānām
Locativeūrdhvastome ūrdhvastomayoḥ ūrdhvastomeṣu

Compound ūrdhvastoma -

Adverb -ūrdhvastomam -ūrdhvastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria