सुबन्तावली ?ऊर्ध्वस्तोम

Roma

पुमान्एकद्विबहु
प्रथमाऊर्ध्वस्तोमः ऊर्ध्वस्तोमौ ऊर्ध्वस्तोमाः
सम्बोधनम्ऊर्ध्वस्तोम ऊर्ध्वस्तोमौ ऊर्ध्वस्तोमाः
द्वितीयाऊर्ध्वस्तोमम् ऊर्ध्वस्तोमौ ऊर्ध्वस्तोमान्
तृतीयाऊर्ध्वस्तोमेन ऊर्ध्वस्तोमाभ्याम् ऊर्ध्वस्तोमैः ऊर्ध्वस्तोमेभिः
चतुर्थीऊर्ध्वस्तोमाय ऊर्ध्वस्तोमाभ्याम् ऊर्ध्वस्तोमेभ्यः
पञ्चमीऊर्ध्वस्तोमात् ऊर्ध्वस्तोमाभ्याम् ऊर्ध्वस्तोमेभ्यः
षष्ठीऊर्ध्वस्तोमस्य ऊर्ध्वस्तोमयोः ऊर्ध्वस्तोमानाम्
सप्तमीऊर्ध्वस्तोमे ऊर्ध्वस्तोमयोः ऊर्ध्वस्तोमेषु

समास ऊर्ध्वस्तोम

अव्यय ॰ऊर्ध्वस्तोमम् ॰ऊर्ध्वस्तोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria