Declension table of ?ūrdhvamauhūrtikā

Deva

FeminineSingularDualPlural
Nominativeūrdhvamauhūrtikā ūrdhvamauhūrtike ūrdhvamauhūrtikāḥ
Vocativeūrdhvamauhūrtike ūrdhvamauhūrtike ūrdhvamauhūrtikāḥ
Accusativeūrdhvamauhūrtikām ūrdhvamauhūrtike ūrdhvamauhūrtikāḥ
Instrumentalūrdhvamauhūrtikayā ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikābhiḥ
Dativeūrdhvamauhūrtikāyai ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikābhyaḥ
Ablativeūrdhvamauhūrtikāyāḥ ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikābhyaḥ
Genitiveūrdhvamauhūrtikāyāḥ ūrdhvamauhūrtikayoḥ ūrdhvamauhūrtikānām
Locativeūrdhvamauhūrtikāyām ūrdhvamauhūrtikayoḥ ūrdhvamauhūrtikāsu

Adverb -ūrdhvamauhūrtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria