सुबन्तावली ?ऊर्ध्वमौहूर्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाऊर्ध्वमौहूर्तिका ऊर्ध्वमौहूर्तिके ऊर्ध्वमौहूर्तिकाः
सम्बोधनम्ऊर्ध्वमौहूर्तिके ऊर्ध्वमौहूर्तिके ऊर्ध्वमौहूर्तिकाः
द्वितीयाऊर्ध्वमौहूर्तिकाम् ऊर्ध्वमौहूर्तिके ऊर्ध्वमौहूर्तिकाः
तृतीयाऊर्ध्वमौहूर्तिकया ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकाभिः
चतुर्थीऊर्ध्वमौहूर्तिकायै ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकाभ्यः
पञ्चमीऊर्ध्वमौहूर्तिकायाः ऊर्ध्वमौहूर्तिकाभ्याम् ऊर्ध्वमौहूर्तिकाभ्यः
षष्ठीऊर्ध्वमौहूर्तिकायाः ऊर्ध्वमौहूर्तिकयोः ऊर्ध्वमौहूर्तिकानाम्
सप्तमीऊर्ध्वमौहूर्तिकायाम् ऊर्ध्वमौहूर्तिकयोः ऊर्ध्वमौहूर्तिकासु

अव्यय ॰ऊर्ध्वमौहूर्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria