Declension table of ūrdhvaloka

Deva

MasculineSingularDualPlural
Nominativeūrdhvalokaḥ ūrdhvalokau ūrdhvalokāḥ
Vocativeūrdhvaloka ūrdhvalokau ūrdhvalokāḥ
Accusativeūrdhvalokam ūrdhvalokau ūrdhvalokān
Instrumentalūrdhvalokena ūrdhvalokābhyām ūrdhvalokaiḥ ūrdhvalokebhiḥ
Dativeūrdhvalokāya ūrdhvalokābhyām ūrdhvalokebhyaḥ
Ablativeūrdhvalokāt ūrdhvalokābhyām ūrdhvalokebhyaḥ
Genitiveūrdhvalokasya ūrdhvalokayoḥ ūrdhvalokānām
Locativeūrdhvaloke ūrdhvalokayoḥ ūrdhvalokeṣu

Compound ūrdhvaloka -

Adverb -ūrdhvalokam -ūrdhvalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria